धनस्य रहस्यम्

     धनस्य रहस्यम् 

                                                                          (संस्कृत लघु कथा)


कश्चित् नगरे एक: कृपणः वणिक निवसति स्म । सः व्यापारेण बहु धनं सञ्चितवान् । परन्तु सः तत् धनं सर्वथा न व्ययितवान् । सः प्रायः पुरातनवस्त्राणि धारयति स्म । सः अतीव सरलं भोजनं खादति स्म ।पुत्रपत्नीं च सर्वभोगान्वर्जयति स्म ।तस्य कर्मचारिणः अपि व्यापारिणः कृपणतायाः कारणात् दुःखिताः आसन् । सः कदापि कस्मैचित् एकं कौडिमपि दानं न कृतवान् । वणिक् ’अर्थो हि लोके पुरुषस्यः बंधु इति मन्यते स्म’ बहु चिन्तयित्वा धनं व्यययति स्म । एवं तस्य धनं पूरितं भवति स्म । परन्तु तस्य हृदये सन्तोषः नासीत् । सः चिन्तितः आसीत् यत् तस्य मृत्योः अनन्तरं तस्य कष्टेन अर्जितं धनं न नष्टं भवेत् इति ।

किसी नगर में एक कृपण व्यापारी रहता था। उसने व्यापार द्वारा बहुत धन संचय किया। किंतु वह उस धन को  जरा भी खर्च नहीं करता था । वह अक्सर पुराने कपड़े ही पहने रहता। वह बहुत ही साधारण भोजन करता।

वह अपने पुत्र और पत्नी को भी सभी तरह से सुखों से वंचित रखता।  उसके कर्मचारी भी व्यापारी की कृपणता से दुखी थे। उसने कभी किसी को एक पैसा भी दान न दिया। सेठ स्वयं भी एक-एक पाई को दांत से पकड़ कर रहता और बहुत विचार कर ही धन खर्च करता। इस तरह उसके धन के भंडार भरते गए। किंतु उसके हृदय में संतुष्टि न थी। उसे चिंता थी कि उसके मरने के बाद कहीं उसके मेहनत से अर्जित धन नष्ट न हो जाए। 


एकदा श्रेष्ठः व्यथितः भूत्वा वनं गतः। तत्र सः एकेन संन्यासीणाम सह मिलितवान्।  संन्यासी हृदयं हर्षपूर्णम् आसीत्, तस्य किमपि प्रकारस्य चिन्ता नासीत्। तस्य ललाटं सात्विकतेजेन दीप्तिमानम् आसीत्। संन्यासी दृष्ट्वा श्रेष्ठः अतीव प्रभावितः अभवत् । संन्यासीं प्रणम्य दुःखस्य कारणं न्यवेदयत् |

एक बार सेठ खिन्न होकर वन में चला गया। वहां उसे एक संन्यासी मिले। संन्यासी का हृदय आनंद से भरा था उन्हें किसी तरह की कोई चिंता न थी। उनका मस्तक सात्विक तेज से चमक रहा था।  संन्यासी को देख कर सेठ बहुत प्रभावित हुआ। उस ने संन्यासी को प्रणाम किया और अपनी खिन्नता का कारण बताया।


श्रेष्ठम् श्रुत्वा संन्यासव: तं वने एव एकं उच्छ्रितं वृक्षं प्रति नीतवन्तः । तत्र भृङ्गस्य छत्रम् आसीत् । छत्रं मधुपूर्णम् आसीत् । परन्तु दुर्भाग्येन तत्रत्याः सर्वे भृङ्गाः केनचित् रोगेण मृताः आसन् । तत् छत्रं प्राप्तुं कस्यचित् कृते असम्भवम् आसीत् ।

सेठ की बात सुन कर संन्यासी उसे वन में ही एक ऊंचे पेड़ के पास ले गए। वहां एक मधुमक्खी का छत्ता लगा था । छत्ता शहद से लबालब भरा हुआ था। लेकिन दुर्भाग्य वश वहां की सारी मधुमक्खियां किसी बीमारी का शिकार हो खत्म हो चुकी थी। उस छत्ते तक किसी का भी पंहुचना असंभव था। 



संन्यासी: तत् छत्रकं श्रेष्ठं प्रति दर्शितवान्। श्रेष्ठः आश्चर्यचकितः अवदत् - "यदि एषः छत्रः किञ्चित् अधः आसीत् तर्हि अन्यस्य कृते उपयोगी भवितुम् अर्हति स्म । भृङ्गाः एतावत् परिश्रमं कृतवन्तः, परन्तु तेषां वा तेषां सन्तानानां वा कृते एतत् कार्यं न कृतवान्। हा! अधुना सर्वं मधु नष्टा भविष्यति।"

संन्यासी ने वह छत्रक सेठ को दिखाया। सेठ ने आश्चर्य चकित होते हुए कहा -" यदि यह छत्ता कुछ नीचे होता तो किसी अन्य के काम आ सकता था। मधुमक्खियों ने इतनी मेहनत की, किंतु यह न तो उनके काम आया और न उनकी संतानों के। अफसोस! अब सारा मधु नष्ट हो जाएगा।"


संन्यासी: स्मितेन प्रत्युवाच - "अहं मन्ये इदानीं भवान् अपि दुःखस्य समाधानं प्राप्तं स्यात्। धनस्य केवलं त्रीणि गतय: सन्ति - सम्यक् सेवनं वा दानं वा करणीयम्, येन आवश्यकतावशात् जनान् प्राप्तुं शक्नोति।अन्यथा कालप्रभावेण तस्य नाशः भविष्यति। अतः गच्छ ! कुटुम्बमित्रैः सह धनस्य आनन्दं लभत। अथवा योग्यजनानाम् दानं कुरुतात् । भविष्यस्य चिन्तायां वर्तमानस्य नाशः मूर्खता एव” इति ।

संन्यासी ने मुस्कराते हुए उत्तर दिया-"मुझे लगता है कि अब आपको भी अपनी खिन्नता का निवारण मिल गया होगा। धन की तीन ही गतियां हैं - या तो उसका उचित उपभोग किया जाए अथवा दान दिया जाए , जिससे वह जरूरतमंद लोगों तक पहुंच सके। अन्यथा वह काल के प्रभाव से नष्ट हो जाएगा। अत: जाओ! अपने परिवार और मित्रों के साथ आनंद से धन का उपभोग करो । अथवा योग्य व्यक्तियों को दान करो। भविष्य की चिंता में वर्तमान को नष्ट करना मूर्खता है।"


व्यापारिण: संन्यासीवचनं अवगच्छत्। सः गृहं प्रत्यागतवान् । तस्य परिवर्तितं व्यवहारं दृष्ट्वा तस्य परिवारः, कर्मचारी च प्रसन्नाः अभवन् ।

व्यापारी को संन्यासी की बात समझ आ गई। वह घर वापस लौट आया। उसके बदले हुए व्यवहार को देखकर उसका परिवार और कर्मचारी दोनों प्रसन्न थे।


लेखिका: कुसुम लता जोशी 




Comments

Popular posts from this blog

जानिए क्यों विख्यात हैं सप्त पुरियाँ

Dhan Ka Rahasya धन का रहस्य